वांछित मन्त्र चुनें
आर्चिक को चुनें

त꣡त्ते꣢ य꣣ज्ञो꣡ अ꣢जायत꣣ त꣢द꣣र्क꣢ उ꣣त꣡ हस्कृ꣢꣯तिः । त꣡द्विश्व꣢꣯मभि꣣भू꣡र꣢सि꣣ य꣢ज्जा꣣तं꣢꣫ यच्च꣣ ज꣡न्त्व꣢म् ॥१४३०॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

तत्ते यज्ञो अजायत तदर्क उत हस्कृतिः । तद्विश्वमभिभूरसि यज्जातं यच्च जन्त्वम् ॥१४३०॥

मन्त्र उच्चारण
पद पाठ

तत् । ते꣣ । यज्ञः꣢ । अ꣣जायत । त꣢त् । अ꣣र्कः꣢ । उ꣣त꣢ । ह꣡स्कृ꣢꣯तिः । त꣢त् । वि꣡श्व꣢꣯म् । अ꣣भिभूः꣢ । अ꣣भि । भूः꣢ । अ꣢सि । य꣢त् । जा꣣त꣢म् । यत् । च꣣ । ज꣡न्त्व꣢꣯म् ॥१४३०॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1430 | (कौथोम) 6 » 2 » 19 » 2 | (रानायाणीय) 12 » 6 » 2 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

अगले मन्त्र में जगदीश्वर की महिमा का वर्णन है।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! क्योंकि आप विघ्नों के विनाश में समर्थ हो (तत्) इसी कारण (ते) आपका (यज्ञः) सृष्टिरूप यज्ञ (अजायत) उत्पन्न हो सका है। (तत्) इसी कारण (अर्कः) सूर्य (उत) और (हस्कृतिः) बिजली का अट्टहास उत्पन्न हो सका है। (तत्) इसी कारण (विश्वम्) सब कुछ (यत् जातम्) जो पैदा हो चुका है। (यत् च जन्त्वम्) और जो भविष्य में पैदा होना है, उसे आप (अभिभूः असि) अपनी महिमा से तिरस्कृत किये हुए हो ॥२॥

भावार्थभाषाः -

विघ्नों के विनाश में समर्थ होने से ही परमेश्वर सूर्य, चन्द्र, बिजली, नक्षत्र आदि से युक्त इस सब जगत् को बनाने और धारण करने में सफल होता है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ जगदीश्वरस्य महिमानमाह।

पदार्थान्वयभाषाः -

हे इन्द्र जगदीश्वर ! यस्मात् त्वं वृत्रहत्याय विघ्नविनाशाय समर्थोऽभूः (तत्) तस्मादेव (ते) तव (यज्ञः) सृष्टियज्ञः (अजायत) उदपद्यत, (तत्) तस्मादेव (अर्कः) सूर्यः (उत) अपि च (हस्कृतिः) विद्युतः हस्कारः अजायत। [हस्काराद् विद्युतस्परि। ऋ० १।२३।१२ इति वचनात्।] (तत्) तस्मादेव (विश्वम्) सर्वम् (यत् जातम्) यदुत्पन्नम् (यच्च जन्त्वम्) यच्च जनितव्यम् अस्ति, तत् त्वम्। [जनी प्रादुर्भावे धातोः ‘कृत्यार्थे तवैकेन्केन्यत्वनः। अ० ३।४।१३’ इति त्वन् प्रत्ययः।] (अभिभूः असि) स्वमहिम्ना अभिभूतवानसि ॥२॥

भावार्थभाषाः -

विघ्नविनाशसमर्थत्वादेव परमेश्वरः सूर्यचन्द्रविद्युन्नक्षत्रादिमयं सर्वमिदं जगन्निर्मातुं धारयितुं च सफलो भवति ॥२॥